Declension table of ?dudrummāṇa

Deva

MasculineSingularDualPlural
Nominativedudrummāṇaḥ dudrummāṇau dudrummāṇāḥ
Vocativedudrummāṇa dudrummāṇau dudrummāṇāḥ
Accusativedudrummāṇam dudrummāṇau dudrummāṇān
Instrumentaldudrummāṇena dudrummāṇābhyām dudrummāṇaiḥ dudrummāṇebhiḥ
Dativedudrummāṇāya dudrummāṇābhyām dudrummāṇebhyaḥ
Ablativedudrummāṇāt dudrummāṇābhyām dudrummāṇebhyaḥ
Genitivedudrummāṇasya dudrummāṇayoḥ dudrummāṇānām
Locativedudrummāṇe dudrummāṇayoḥ dudrummāṇeṣu

Compound dudrummāṇa -

Adverb -dudrummāṇam -dudrummāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria