Declension table of ?dudrumṇvas

Deva

NeuterSingularDualPlural
Nominativedudrumṇvat dudrumṇuṣī dudrumṇvāṃsi
Vocativedudrumṇvat dudrumṇuṣī dudrumṇvāṃsi
Accusativedudrumṇvat dudrumṇuṣī dudrumṇvāṃsi
Instrumentaldudrumṇuṣā dudrumṇvadbhyām dudrumṇvadbhiḥ
Dativedudrumṇuṣe dudrumṇvadbhyām dudrumṇvadbhyaḥ
Ablativedudrumṇuṣaḥ dudrumṇvadbhyām dudrumṇvadbhyaḥ
Genitivedudrumṇuṣaḥ dudrumṇuṣoḥ dudrumṇuṣām
Locativedudrumṇuṣi dudrumṇuṣoḥ dudrumṇvatsu

Compound dudrumṇvat -

Adverb -dudrumṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria