सुबन्तावली ?दुद्रुम्ण्वस्

Roma

पुमान्एकद्विबहु
प्रथमादुद्रुम्ण्वान् दुद्रुम्ण्वांसौ दुद्रुम्ण्वांसः
सम्बोधनम्दुद्रुम्ण्वन् दुद्रुम्ण्वांसौ दुद्रुम्ण्वांसः
द्वितीयादुद्रुम्ण्वांसम् दुद्रुम्ण्वांसौ दुद्रुम्णुषः
तृतीयादुद्रुम्णुषा दुद्रुम्ण्वद्भ्याम् दुद्रुम्ण्वद्भिः
चतुर्थीदुद्रुम्णुषे दुद्रुम्ण्वद्भ्याम् दुद्रुम्ण्वद्भ्यः
पञ्चमीदुद्रुम्णुषः दुद्रुम्ण्वद्भ्याम् दुद्रुम्ण्वद्भ्यः
षष्ठीदुद्रुम्णुषः दुद्रुम्णुषोः दुद्रुम्णुषाम्
सप्तमीदुद्रुम्णुषि दुद्रुम्णुषोः दुद्रुम्ण्वत्सु

समास दुद्रुम्ण्वत्

अव्यय ॰दुद्रुम्ण्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria