Declension table of ?dudruhvas

Deva

NeuterSingularDualPlural
Nominativedudruhvat dudruhuṣī dudruhvāṃsi
Vocativedudruhvat dudruhuṣī dudruhvāṃsi
Accusativedudruhvat dudruhuṣī dudruhvāṃsi
Instrumentaldudruhuṣā dudruhvadbhyām dudruhvadbhiḥ
Dativedudruhuṣe dudruhvadbhyām dudruhvadbhyaḥ
Ablativedudruhuṣaḥ dudruhvadbhyām dudruhvadbhyaḥ
Genitivedudruhuṣaḥ dudruhuṣoḥ dudruhuṣām
Locativedudruhuṣi dudruhuṣoḥ dudruhvatsu

Compound dudruhvat -

Adverb -dudruhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria