Declension table of ?dudruṇvas

Deva

NeuterSingularDualPlural
Nominativedudruṇvat dudruṇuṣī dudruṇvāṃsi
Vocativedudruṇvat dudruṇuṣī dudruṇvāṃsi
Accusativedudruṇvat dudruṇuṣī dudruṇvāṃsi
Instrumentaldudruṇuṣā dudruṇvadbhyām dudruṇvadbhiḥ
Dativedudruṇuṣe dudruṇvadbhyām dudruṇvadbhyaḥ
Ablativedudruṇuṣaḥ dudruṇvadbhyām dudruṇvadbhyaḥ
Genitivedudruṇuṣaḥ dudruṇuṣoḥ dudruṇuṣām
Locativedudruṇuṣi dudruṇuṣoḥ dudruṇvatsu

Compound dudruṇvat -

Adverb -dudruṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria