Declension table of ?dudruṇvas

Deva

MasculineSingularDualPlural
Nominativedudruṇvān dudruṇvāṃsau dudruṇvāṃsaḥ
Vocativedudruṇvan dudruṇvāṃsau dudruṇvāṃsaḥ
Accusativedudruṇvāṃsam dudruṇvāṃsau dudruṇuṣaḥ
Instrumentaldudruṇuṣā dudruṇvadbhyām dudruṇvadbhiḥ
Dativedudruṇuṣe dudruṇvadbhyām dudruṇvadbhyaḥ
Ablativedudruṇuṣaḥ dudruṇvadbhyām dudruṇvadbhyaḥ
Genitivedudruṇuṣaḥ dudruṇuṣoḥ dudruṇuṣām
Locativedudruṇuṣi dudruṇuṣoḥ dudruṇvatsu

Compound dudruṇvat -

Adverb -dudruṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria