Declension table of ?dudruṇāna

Deva

MasculineSingularDualPlural
Nominativedudruṇānaḥ dudruṇānau dudruṇānāḥ
Vocativedudruṇāna dudruṇānau dudruṇānāḥ
Accusativedudruṇānam dudruṇānau dudruṇānān
Instrumentaldudruṇānena dudruṇānābhyām dudruṇānaiḥ dudruṇānebhiḥ
Dativedudruṇānāya dudruṇānābhyām dudruṇānebhyaḥ
Ablativedudruṇānāt dudruṇānābhyām dudruṇānebhyaḥ
Genitivedudruṇānasya dudruṇānayoḥ dudruṇānānām
Locativedudruṇāne dudruṇānayoḥ dudruṇāneṣu

Compound dudruṇāna -

Adverb -dudruṇānam -dudruṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria