Declension table of ?dudruḍvas

Deva

NeuterSingularDualPlural
Nominativedudruḍvat dudruḍuṣī dudruḍvāṃsi
Vocativedudruḍvat dudruḍuṣī dudruḍvāṃsi
Accusativedudruḍvat dudruḍuṣī dudruḍvāṃsi
Instrumentaldudruḍuṣā dudruḍvadbhyām dudruḍvadbhiḥ
Dativedudruḍuṣe dudruḍvadbhyām dudruḍvadbhyaḥ
Ablativedudruḍuṣaḥ dudruḍvadbhyām dudruḍvadbhyaḥ
Genitivedudruḍuṣaḥ dudruḍuṣoḥ dudruḍuṣām
Locativedudruḍuṣi dudruḍuṣoḥ dudruḍvatsu

Compound dudruḍvat -

Adverb -dudruḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria