Declension table of ?dudruḍvas

Deva

MasculineSingularDualPlural
Nominativedudruḍvān dudruḍvāṃsau dudruḍvāṃsaḥ
Vocativedudruḍvan dudruḍvāṃsau dudruḍvāṃsaḥ
Accusativedudruḍvāṃsam dudruḍvāṃsau dudruḍuṣaḥ
Instrumentaldudruḍuṣā dudruḍvadbhyām dudruḍvadbhiḥ
Dativedudruḍuṣe dudruḍvadbhyām dudruḍvadbhyaḥ
Ablativedudruḍuṣaḥ dudruḍvadbhyām dudruḍvadbhyaḥ
Genitivedudruḍuṣaḥ dudruḍuṣoḥ dudruḍuṣām
Locativedudruḍuṣi dudruḍuṣoḥ dudruḍvatsu

Compound dudruḍvat -

Adverb -dudruḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria