Declension table of ?dudruḍuṣī

Deva

FeminineSingularDualPlural
Nominativedudruḍuṣī dudruḍuṣyau dudruḍuṣyaḥ
Vocativedudruḍuṣi dudruḍuṣyau dudruḍuṣyaḥ
Accusativedudruḍuṣīm dudruḍuṣyau dudruḍuṣīḥ
Instrumentaldudruḍuṣyā dudruḍuṣībhyām dudruḍuṣībhiḥ
Dativedudruḍuṣyai dudruḍuṣībhyām dudruḍuṣībhyaḥ
Ablativedudruḍuṣyāḥ dudruḍuṣībhyām dudruḍuṣībhyaḥ
Genitivedudruḍuṣyāḥ dudruḍuṣyoḥ dudruḍuṣīṇām
Locativedudruḍuṣyām dudruḍuṣyoḥ dudruḍuṣīṣu

Compound dudruḍuṣi - dudruḍuṣī -

Adverb -dudruḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria