Declension table of ?dudruḍāna

Deva

NeuterSingularDualPlural
Nominativedudruḍānam dudruḍāne dudruḍānāni
Vocativedudruḍāna dudruḍāne dudruḍānāni
Accusativedudruḍānam dudruḍāne dudruḍānāni
Instrumentaldudruḍānena dudruḍānābhyām dudruḍānaiḥ
Dativedudruḍānāya dudruḍānābhyām dudruḍānebhyaḥ
Ablativedudruḍānāt dudruḍānābhyām dudruḍānebhyaḥ
Genitivedudruḍānasya dudruḍānayoḥ dudruḍānānām
Locativedudruḍāne dudruḍānayoḥ dudruḍāneṣu

Compound dudruḍāna -

Adverb -dudruḍānam -dudruḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria