Declension table of ?dudhukṣyat

Deva

MasculineSingularDualPlural
Nominativedudhukṣyan dudhukṣyantau dudhukṣyantaḥ
Vocativedudhukṣyan dudhukṣyantau dudhukṣyantaḥ
Accusativedudhukṣyantam dudhukṣyantau dudhukṣyataḥ
Instrumentaldudhukṣyatā dudhukṣyadbhyām dudhukṣyadbhiḥ
Dativedudhukṣyate dudhukṣyadbhyām dudhukṣyadbhyaḥ
Ablativedudhukṣyataḥ dudhukṣyadbhyām dudhukṣyadbhyaḥ
Genitivedudhukṣyataḥ dudhukṣyatoḥ dudhukṣyatām
Locativedudhukṣyati dudhukṣyatoḥ dudhukṣyatsu

Compound dudhukṣyat -

Adverb -dudhukṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria