Declension table of ?dudhukṣyantī

Deva

FeminineSingularDualPlural
Nominativedudhukṣyantī dudhukṣyantyau dudhukṣyantyaḥ
Vocativedudhukṣyanti dudhukṣyantyau dudhukṣyantyaḥ
Accusativedudhukṣyantīm dudhukṣyantyau dudhukṣyantīḥ
Instrumentaldudhukṣyantyā dudhukṣyantībhyām dudhukṣyantībhiḥ
Dativedudhukṣyantyai dudhukṣyantībhyām dudhukṣyantībhyaḥ
Ablativedudhukṣyantyāḥ dudhukṣyantībhyām dudhukṣyantībhyaḥ
Genitivedudhukṣyantyāḥ dudhukṣyantyoḥ dudhukṣyantīnām
Locativedudhukṣyantyām dudhukṣyantyoḥ dudhukṣyantīṣu

Compound dudhukṣyanti - dudhukṣyantī -

Adverb -dudhukṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria