Declension table of ?dudhukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedudhukṣyamāṇā dudhukṣyamāṇe dudhukṣyamāṇāḥ
Vocativedudhukṣyamāṇe dudhukṣyamāṇe dudhukṣyamāṇāḥ
Accusativedudhukṣyamāṇām dudhukṣyamāṇe dudhukṣyamāṇāḥ
Instrumentaldudhukṣyamāṇayā dudhukṣyamāṇābhyām dudhukṣyamāṇābhiḥ
Dativedudhukṣyamāṇāyai dudhukṣyamāṇābhyām dudhukṣyamāṇābhyaḥ
Ablativedudhukṣyamāṇāyāḥ dudhukṣyamāṇābhyām dudhukṣyamāṇābhyaḥ
Genitivedudhukṣyamāṇāyāḥ dudhukṣyamāṇayoḥ dudhukṣyamāṇānām
Locativedudhukṣyamāṇāyām dudhukṣyamāṇayoḥ dudhukṣyamāṇāsu

Adverb -dudhukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria