Declension table of ?dudhukṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyamāṇā | dudhukṣyamāṇe | dudhukṣyamāṇāḥ |
Vocative | dudhukṣyamāṇe | dudhukṣyamāṇe | dudhukṣyamāṇāḥ |
Accusative | dudhukṣyamāṇām | dudhukṣyamāṇe | dudhukṣyamāṇāḥ |
Instrumental | dudhukṣyamāṇayā | dudhukṣyamāṇābhyām | dudhukṣyamāṇābhiḥ |
Dative | dudhukṣyamāṇāyai | dudhukṣyamāṇābhyām | dudhukṣyamāṇābhyaḥ |
Ablative | dudhukṣyamāṇāyāḥ | dudhukṣyamāṇābhyām | dudhukṣyamāṇābhyaḥ |
Genitive | dudhukṣyamāṇāyāḥ | dudhukṣyamāṇayoḥ | dudhukṣyamāṇānām |
Locative | dudhukṣyamāṇāyām | dudhukṣyamāṇayoḥ | dudhukṣyamāṇāsu |