Declension table of ?dudhukṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyamāṇam | dudhukṣyamāṇe | dudhukṣyamāṇāni |
Vocative | dudhukṣyamāṇa | dudhukṣyamāṇe | dudhukṣyamāṇāni |
Accusative | dudhukṣyamāṇam | dudhukṣyamāṇe | dudhukṣyamāṇāni |
Instrumental | dudhukṣyamāṇena | dudhukṣyamāṇābhyām | dudhukṣyamāṇaiḥ |
Dative | dudhukṣyamāṇāya | dudhukṣyamāṇābhyām | dudhukṣyamāṇebhyaḥ |
Ablative | dudhukṣyamāṇāt | dudhukṣyamāṇābhyām | dudhukṣyamāṇebhyaḥ |
Genitive | dudhukṣyamāṇasya | dudhukṣyamāṇayoḥ | dudhukṣyamāṇānām |
Locative | dudhukṣyamāṇe | dudhukṣyamāṇayoḥ | dudhukṣyamāṇeṣu |