Declension table of ?dudhukṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedudhukṣyamāṇam dudhukṣyamāṇe dudhukṣyamāṇāni
Vocativedudhukṣyamāṇa dudhukṣyamāṇe dudhukṣyamāṇāni
Accusativedudhukṣyamāṇam dudhukṣyamāṇe dudhukṣyamāṇāni
Instrumentaldudhukṣyamāṇena dudhukṣyamāṇābhyām dudhukṣyamāṇaiḥ
Dativedudhukṣyamāṇāya dudhukṣyamāṇābhyām dudhukṣyamāṇebhyaḥ
Ablativedudhukṣyamāṇāt dudhukṣyamāṇābhyām dudhukṣyamāṇebhyaḥ
Genitivedudhukṣyamāṇasya dudhukṣyamāṇayoḥ dudhukṣyamāṇānām
Locativedudhukṣyamāṇe dudhukṣyamāṇayoḥ dudhukṣyamāṇeṣu

Compound dudhukṣyamāṇa -

Adverb -dudhukṣyamāṇam -dudhukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria