Declension table of ?dudhukṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyā | dudhukṣye | dudhukṣyāḥ |
Vocative | dudhukṣye | dudhukṣye | dudhukṣyāḥ |
Accusative | dudhukṣyām | dudhukṣye | dudhukṣyāḥ |
Instrumental | dudhukṣyayā | dudhukṣyābhyām | dudhukṣyābhiḥ |
Dative | dudhukṣyāyai | dudhukṣyābhyām | dudhukṣyābhyaḥ |
Ablative | dudhukṣyāyāḥ | dudhukṣyābhyām | dudhukṣyābhyaḥ |
Genitive | dudhukṣyāyāḥ | dudhukṣyayoḥ | dudhukṣyāṇām |
Locative | dudhukṣyāyām | dudhukṣyayoḥ | dudhukṣyāsu |