Declension table of ?dudhukṣyā

Deva

FeminineSingularDualPlural
Nominativedudhukṣyā dudhukṣye dudhukṣyāḥ
Vocativedudhukṣye dudhukṣye dudhukṣyāḥ
Accusativedudhukṣyām dudhukṣye dudhukṣyāḥ
Instrumentaldudhukṣyayā dudhukṣyābhyām dudhukṣyābhiḥ
Dativedudhukṣyāyai dudhukṣyābhyām dudhukṣyābhyaḥ
Ablativedudhukṣyāyāḥ dudhukṣyābhyām dudhukṣyābhyaḥ
Genitivedudhukṣyāyāḥ dudhukṣyayoḥ dudhukṣyāṇām
Locativedudhukṣyāyām dudhukṣyayoḥ dudhukṣyāsu

Adverb -dudhukṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria