Declension table of ?dudhukṣya

Deva

NeuterSingularDualPlural
Nominativedudhukṣyam dudhukṣye dudhukṣyāṇi
Vocativedudhukṣya dudhukṣye dudhukṣyāṇi
Accusativedudhukṣyam dudhukṣye dudhukṣyāṇi
Instrumentaldudhukṣyeṇa dudhukṣyābhyām dudhukṣyaiḥ
Dativedudhukṣyāya dudhukṣyābhyām dudhukṣyebhyaḥ
Ablativedudhukṣyāt dudhukṣyābhyām dudhukṣyebhyaḥ
Genitivedudhukṣyasya dudhukṣyayoḥ dudhukṣyāṇām
Locativedudhukṣye dudhukṣyayoḥ dudhukṣyeṣu

Compound dudhukṣya -

Adverb -dudhukṣyam -dudhukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria