Declension table of ?dudhukṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyam | dudhukṣye | dudhukṣyāṇi |
Vocative | dudhukṣya | dudhukṣye | dudhukṣyāṇi |
Accusative | dudhukṣyam | dudhukṣye | dudhukṣyāṇi |
Instrumental | dudhukṣyeṇa | dudhukṣyābhyām | dudhukṣyaiḥ |
Dative | dudhukṣyāya | dudhukṣyābhyām | dudhukṣyebhyaḥ |
Ablative | dudhukṣyāt | dudhukṣyābhyām | dudhukṣyebhyaḥ |
Genitive | dudhukṣyasya | dudhukṣyayoḥ | dudhukṣyāṇām |
Locative | dudhukṣye | dudhukṣyayoḥ | dudhukṣyeṣu |