Declension table of ?dudhukṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣyaḥ | dudhukṣyau | dudhukṣyāḥ |
Vocative | dudhukṣya | dudhukṣyau | dudhukṣyāḥ |
Accusative | dudhukṣyam | dudhukṣyau | dudhukṣyān |
Instrumental | dudhukṣyeṇa | dudhukṣyābhyām | dudhukṣyaiḥ dudhukṣyebhiḥ |
Dative | dudhukṣyāya | dudhukṣyābhyām | dudhukṣyebhyaḥ |
Ablative | dudhukṣyāt | dudhukṣyābhyām | dudhukṣyebhyaḥ |
Genitive | dudhukṣyasya | dudhukṣyayoḥ | dudhukṣyāṇām |
Locative | dudhukṣye | dudhukṣyayoḥ | dudhukṣyeṣu |