Declension table of ?dudhukṣya

Deva

MasculineSingularDualPlural
Nominativedudhukṣyaḥ dudhukṣyau dudhukṣyāḥ
Vocativedudhukṣya dudhukṣyau dudhukṣyāḥ
Accusativedudhukṣyam dudhukṣyau dudhukṣyān
Instrumentaldudhukṣyeṇa dudhukṣyābhyām dudhukṣyaiḥ dudhukṣyebhiḥ
Dativedudhukṣyāya dudhukṣyābhyām dudhukṣyebhyaḥ
Ablativedudhukṣyāt dudhukṣyābhyām dudhukṣyebhyaḥ
Genitivedudhukṣyasya dudhukṣyayoḥ dudhukṣyāṇām
Locativedudhukṣye dudhukṣyayoḥ dudhukṣyeṣu

Compound dudhukṣya -

Adverb -dudhukṣyam -dudhukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria