Declension table of ?dudhukṣitavyā

Deva

FeminineSingularDualPlural
Nominativedudhukṣitavyā dudhukṣitavye dudhukṣitavyāḥ
Vocativedudhukṣitavye dudhukṣitavye dudhukṣitavyāḥ
Accusativedudhukṣitavyām dudhukṣitavye dudhukṣitavyāḥ
Instrumentaldudhukṣitavyayā dudhukṣitavyābhyām dudhukṣitavyābhiḥ
Dativedudhukṣitavyāyai dudhukṣitavyābhyām dudhukṣitavyābhyaḥ
Ablativedudhukṣitavyāyāḥ dudhukṣitavyābhyām dudhukṣitavyābhyaḥ
Genitivedudhukṣitavyāyāḥ dudhukṣitavyayoḥ dudhukṣitavyānām
Locativedudhukṣitavyāyām dudhukṣitavyayoḥ dudhukṣitavyāsu

Adverb -dudhukṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria