Declension table of ?dudhukṣitavya

Deva

NeuterSingularDualPlural
Nominativedudhukṣitavyam dudhukṣitavye dudhukṣitavyāni
Vocativedudhukṣitavya dudhukṣitavye dudhukṣitavyāni
Accusativedudhukṣitavyam dudhukṣitavye dudhukṣitavyāni
Instrumentaldudhukṣitavyena dudhukṣitavyābhyām dudhukṣitavyaiḥ
Dativedudhukṣitavyāya dudhukṣitavyābhyām dudhukṣitavyebhyaḥ
Ablativedudhukṣitavyāt dudhukṣitavyābhyām dudhukṣitavyebhyaḥ
Genitivedudhukṣitavyasya dudhukṣitavyayoḥ dudhukṣitavyānām
Locativedudhukṣitavye dudhukṣitavyayoḥ dudhukṣitavyeṣu

Compound dudhukṣitavya -

Adverb -dudhukṣitavyam -dudhukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria