Declension table of ?dudhukṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣitavatī | dudhukṣitavatyau | dudhukṣitavatyaḥ |
Vocative | dudhukṣitavati | dudhukṣitavatyau | dudhukṣitavatyaḥ |
Accusative | dudhukṣitavatīm | dudhukṣitavatyau | dudhukṣitavatīḥ |
Instrumental | dudhukṣitavatyā | dudhukṣitavatībhyām | dudhukṣitavatībhiḥ |
Dative | dudhukṣitavatyai | dudhukṣitavatībhyām | dudhukṣitavatībhyaḥ |
Ablative | dudhukṣitavatyāḥ | dudhukṣitavatībhyām | dudhukṣitavatībhyaḥ |
Genitive | dudhukṣitavatyāḥ | dudhukṣitavatyoḥ | dudhukṣitavatīnām |
Locative | dudhukṣitavatyām | dudhukṣitavatyoḥ | dudhukṣitavatīṣu |