Declension table of ?dudhukṣitavatī

Deva

FeminineSingularDualPlural
Nominativedudhukṣitavatī dudhukṣitavatyau dudhukṣitavatyaḥ
Vocativedudhukṣitavati dudhukṣitavatyau dudhukṣitavatyaḥ
Accusativedudhukṣitavatīm dudhukṣitavatyau dudhukṣitavatīḥ
Instrumentaldudhukṣitavatyā dudhukṣitavatībhyām dudhukṣitavatībhiḥ
Dativedudhukṣitavatyai dudhukṣitavatībhyām dudhukṣitavatībhyaḥ
Ablativedudhukṣitavatyāḥ dudhukṣitavatībhyām dudhukṣitavatībhyaḥ
Genitivedudhukṣitavatyāḥ dudhukṣitavatyoḥ dudhukṣitavatīnām
Locativedudhukṣitavatyām dudhukṣitavatyoḥ dudhukṣitavatīṣu

Compound dudhukṣitavati - dudhukṣitavatī -

Adverb -dudhukṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria