Declension table of ?dudhukṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣitavān | dudhukṣitavantau | dudhukṣitavantaḥ |
Vocative | dudhukṣitavan | dudhukṣitavantau | dudhukṣitavantaḥ |
Accusative | dudhukṣitavantam | dudhukṣitavantau | dudhukṣitavataḥ |
Instrumental | dudhukṣitavatā | dudhukṣitavadbhyām | dudhukṣitavadbhiḥ |
Dative | dudhukṣitavate | dudhukṣitavadbhyām | dudhukṣitavadbhyaḥ |
Ablative | dudhukṣitavataḥ | dudhukṣitavadbhyām | dudhukṣitavadbhyaḥ |
Genitive | dudhukṣitavataḥ | dudhukṣitavatoḥ | dudhukṣitavatām |
Locative | dudhukṣitavati | dudhukṣitavatoḥ | dudhukṣitavatsu |