Declension table of ?dudhukṣitavat

Deva

MasculineSingularDualPlural
Nominativedudhukṣitavān dudhukṣitavantau dudhukṣitavantaḥ
Vocativedudhukṣitavan dudhukṣitavantau dudhukṣitavantaḥ
Accusativedudhukṣitavantam dudhukṣitavantau dudhukṣitavataḥ
Instrumentaldudhukṣitavatā dudhukṣitavadbhyām dudhukṣitavadbhiḥ
Dativedudhukṣitavate dudhukṣitavadbhyām dudhukṣitavadbhyaḥ
Ablativedudhukṣitavataḥ dudhukṣitavadbhyām dudhukṣitavadbhyaḥ
Genitivedudhukṣitavataḥ dudhukṣitavatoḥ dudhukṣitavatām
Locativedudhukṣitavati dudhukṣitavatoḥ dudhukṣitavatsu

Compound dudhukṣitavat -

Adverb -dudhukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria