Declension table of ?dudhukṣitā

Deva

FeminineSingularDualPlural
Nominativedudhukṣitā dudhukṣite dudhukṣitāḥ
Vocativedudhukṣite dudhukṣite dudhukṣitāḥ
Accusativedudhukṣitām dudhukṣite dudhukṣitāḥ
Instrumentaldudhukṣitayā dudhukṣitābhyām dudhukṣitābhiḥ
Dativedudhukṣitāyai dudhukṣitābhyām dudhukṣitābhyaḥ
Ablativedudhukṣitāyāḥ dudhukṣitābhyām dudhukṣitābhyaḥ
Genitivedudhukṣitāyāḥ dudhukṣitayoḥ dudhukṣitānām
Locativedudhukṣitāyām dudhukṣitayoḥ dudhukṣitāsu

Adverb -dudhukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria