Declension table of ?dudhukṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣitā | dudhukṣite | dudhukṣitāḥ |
Vocative | dudhukṣite | dudhukṣite | dudhukṣitāḥ |
Accusative | dudhukṣitām | dudhukṣite | dudhukṣitāḥ |
Instrumental | dudhukṣitayā | dudhukṣitābhyām | dudhukṣitābhiḥ |
Dative | dudhukṣitāyai | dudhukṣitābhyām | dudhukṣitābhyaḥ |
Ablative | dudhukṣitāyāḥ | dudhukṣitābhyām | dudhukṣitābhyaḥ |
Genitive | dudhukṣitāyāḥ | dudhukṣitayoḥ | dudhukṣitānām |
Locative | dudhukṣitāyām | dudhukṣitayoḥ | dudhukṣitāsu |