Declension table of ?dudhukṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣitam | dudhukṣite | dudhukṣitāni |
Vocative | dudhukṣita | dudhukṣite | dudhukṣitāni |
Accusative | dudhukṣitam | dudhukṣite | dudhukṣitāni |
Instrumental | dudhukṣitena | dudhukṣitābhyām | dudhukṣitaiḥ |
Dative | dudhukṣitāya | dudhukṣitābhyām | dudhukṣitebhyaḥ |
Ablative | dudhukṣitāt | dudhukṣitābhyām | dudhukṣitebhyaḥ |
Genitive | dudhukṣitasya | dudhukṣitayoḥ | dudhukṣitānām |
Locative | dudhukṣite | dudhukṣitayoḥ | dudhukṣiteṣu |