Declension table of ?dudhukṣita

Deva

MasculineSingularDualPlural
Nominativedudhukṣitaḥ dudhukṣitau dudhukṣitāḥ
Vocativedudhukṣita dudhukṣitau dudhukṣitāḥ
Accusativedudhukṣitam dudhukṣitau dudhukṣitān
Instrumentaldudhukṣitena dudhukṣitābhyām dudhukṣitaiḥ dudhukṣitebhiḥ
Dativedudhukṣitāya dudhukṣitābhyām dudhukṣitebhyaḥ
Ablativedudhukṣitāt dudhukṣitābhyām dudhukṣitebhyaḥ
Genitivedudhukṣitasya dudhukṣitayoḥ dudhukṣitānām
Locativedudhukṣite dudhukṣitayoḥ dudhukṣiteṣu

Compound dudhukṣita -

Adverb -dudhukṣitam -dudhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria