Declension table of ?dudhukṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣiṣyantī | dudhukṣiṣyantyau | dudhukṣiṣyantyaḥ |
Vocative | dudhukṣiṣyanti | dudhukṣiṣyantyau | dudhukṣiṣyantyaḥ |
Accusative | dudhukṣiṣyantīm | dudhukṣiṣyantyau | dudhukṣiṣyantīḥ |
Instrumental | dudhukṣiṣyantyā | dudhukṣiṣyantībhyām | dudhukṣiṣyantībhiḥ |
Dative | dudhukṣiṣyantyai | dudhukṣiṣyantībhyām | dudhukṣiṣyantībhyaḥ |
Ablative | dudhukṣiṣyantyāḥ | dudhukṣiṣyantībhyām | dudhukṣiṣyantībhyaḥ |
Genitive | dudhukṣiṣyantyāḥ | dudhukṣiṣyantyoḥ | dudhukṣiṣyantīnām |
Locative | dudhukṣiṣyantyām | dudhukṣiṣyantyoḥ | dudhukṣiṣyantīṣu |