Declension table of ?dudhukṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedudhukṣiṣyantī dudhukṣiṣyantyau dudhukṣiṣyantyaḥ
Vocativedudhukṣiṣyanti dudhukṣiṣyantyau dudhukṣiṣyantyaḥ
Accusativedudhukṣiṣyantīm dudhukṣiṣyantyau dudhukṣiṣyantīḥ
Instrumentaldudhukṣiṣyantyā dudhukṣiṣyantībhyām dudhukṣiṣyantībhiḥ
Dativedudhukṣiṣyantyai dudhukṣiṣyantībhyām dudhukṣiṣyantībhyaḥ
Ablativedudhukṣiṣyantyāḥ dudhukṣiṣyantībhyām dudhukṣiṣyantībhyaḥ
Genitivedudhukṣiṣyantyāḥ dudhukṣiṣyantyoḥ dudhukṣiṣyantīnām
Locativedudhukṣiṣyantyām dudhukṣiṣyantyoḥ dudhukṣiṣyantīṣu

Compound dudhukṣiṣyanti - dudhukṣiṣyantī -

Adverb -dudhukṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria