Declension table of ?dudhukṣat

Deva

NeuterSingularDualPlural
Nominativedudhukṣat dudhukṣantī dudhukṣatī dudhukṣanti
Vocativedudhukṣat dudhukṣantī dudhukṣatī dudhukṣanti
Accusativedudhukṣat dudhukṣantī dudhukṣatī dudhukṣanti
Instrumentaldudhukṣatā dudhukṣadbhyām dudhukṣadbhiḥ
Dativedudhukṣate dudhukṣadbhyām dudhukṣadbhyaḥ
Ablativedudhukṣataḥ dudhukṣadbhyām dudhukṣadbhyaḥ
Genitivedudhukṣataḥ dudhukṣatoḥ dudhukṣatām
Locativedudhukṣati dudhukṣatoḥ dudhukṣatsu

Adverb -dudhukṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria