Declension table of ?dudhukṣat

Deva

MasculineSingularDualPlural
Nominativedudhukṣan dudhukṣantau dudhukṣantaḥ
Vocativedudhukṣan dudhukṣantau dudhukṣantaḥ
Accusativedudhukṣantam dudhukṣantau dudhukṣataḥ
Instrumentaldudhukṣatā dudhukṣadbhyām dudhukṣadbhiḥ
Dativedudhukṣate dudhukṣadbhyām dudhukṣadbhyaḥ
Ablativedudhukṣataḥ dudhukṣadbhyām dudhukṣadbhyaḥ
Genitivedudhukṣataḥ dudhukṣatoḥ dudhukṣatām
Locativedudhukṣati dudhukṣatoḥ dudhukṣatsu

Compound dudhukṣat -

Adverb -dudhukṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria