Declension table of ?dudhukṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣan | dudhukṣantau | dudhukṣantaḥ |
Vocative | dudhukṣan | dudhukṣantau | dudhukṣantaḥ |
Accusative | dudhukṣantam | dudhukṣantau | dudhukṣataḥ |
Instrumental | dudhukṣatā | dudhukṣadbhyām | dudhukṣadbhiḥ |
Dative | dudhukṣate | dudhukṣadbhyām | dudhukṣadbhyaḥ |
Ablative | dudhukṣataḥ | dudhukṣadbhyām | dudhukṣadbhyaḥ |
Genitive | dudhukṣataḥ | dudhukṣatoḥ | dudhukṣatām |
Locative | dudhukṣati | dudhukṣatoḥ | dudhukṣatsu |