Declension table of ?dudhukṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣantī | dudhukṣantyau | dudhukṣantyaḥ |
Vocative | dudhukṣanti | dudhukṣantyau | dudhukṣantyaḥ |
Accusative | dudhukṣantīm | dudhukṣantyau | dudhukṣantīḥ |
Instrumental | dudhukṣantyā | dudhukṣantībhyām | dudhukṣantībhiḥ |
Dative | dudhukṣantyai | dudhukṣantībhyām | dudhukṣantībhyaḥ |
Ablative | dudhukṣantyāḥ | dudhukṣantībhyām | dudhukṣantībhyaḥ |
Genitive | dudhukṣantyāḥ | dudhukṣantyoḥ | dudhukṣantīnām |
Locative | dudhukṣantyām | dudhukṣantyoḥ | dudhukṣantīṣu |