Declension table of ?dudhukṣantī

Deva

FeminineSingularDualPlural
Nominativedudhukṣantī dudhukṣantyau dudhukṣantyaḥ
Vocativedudhukṣanti dudhukṣantyau dudhukṣantyaḥ
Accusativedudhukṣantīm dudhukṣantyau dudhukṣantīḥ
Instrumentaldudhukṣantyā dudhukṣantībhyām dudhukṣantībhiḥ
Dativedudhukṣantyai dudhukṣantībhyām dudhukṣantībhyaḥ
Ablativedudhukṣantyāḥ dudhukṣantībhyām dudhukṣantībhyaḥ
Genitivedudhukṣantyāḥ dudhukṣantyoḥ dudhukṣantīnām
Locativedudhukṣantyām dudhukṣantyoḥ dudhukṣantīṣu

Compound dudhukṣanti - dudhukṣantī -

Adverb -dudhukṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria