Declension table of ?dudhukṣāṇa

Deva

NeuterSingularDualPlural
Nominativedudhukṣāṇam dudhukṣāṇe dudhukṣāṇāni
Vocativedudhukṣāṇa dudhukṣāṇe dudhukṣāṇāni
Accusativedudhukṣāṇam dudhukṣāṇe dudhukṣāṇāni
Instrumentaldudhukṣāṇena dudhukṣāṇābhyām dudhukṣāṇaiḥ
Dativedudhukṣāṇāya dudhukṣāṇābhyām dudhukṣāṇebhyaḥ
Ablativedudhukṣāṇāt dudhukṣāṇābhyām dudhukṣāṇebhyaḥ
Genitivedudhukṣāṇasya dudhukṣāṇayoḥ dudhukṣāṇānām
Locativedudhukṣāṇe dudhukṣāṇayoḥ dudhukṣāṇeṣu

Compound dudhukṣāṇa -

Adverb -dudhukṣāṇam -dudhukṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria