Declension table of ?dudhukṣāṇa

Deva

MasculineSingularDualPlural
Nominativedudhukṣāṇaḥ dudhukṣāṇau dudhukṣāṇāḥ
Vocativedudhukṣāṇa dudhukṣāṇau dudhukṣāṇāḥ
Accusativedudhukṣāṇam dudhukṣāṇau dudhukṣāṇān
Instrumentaldudhukṣāṇena dudhukṣāṇābhyām dudhukṣāṇaiḥ dudhukṣāṇebhiḥ
Dativedudhukṣāṇāya dudhukṣāṇābhyām dudhukṣāṇebhyaḥ
Ablativedudhukṣāṇāt dudhukṣāṇābhyām dudhukṣāṇebhyaḥ
Genitivedudhukṣāṇasya dudhukṣāṇayoḥ dudhukṣāṇānām
Locativedudhukṣāṇe dudhukṣāṇayoḥ dudhukṣāṇeṣu

Compound dudhukṣāṇa -

Adverb -dudhukṣāṇam -dudhukṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria