Declension table of ?dudhukṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣaṇīyā | dudhukṣaṇīye | dudhukṣaṇīyāḥ |
Vocative | dudhukṣaṇīye | dudhukṣaṇīye | dudhukṣaṇīyāḥ |
Accusative | dudhukṣaṇīyām | dudhukṣaṇīye | dudhukṣaṇīyāḥ |
Instrumental | dudhukṣaṇīyayā | dudhukṣaṇīyābhyām | dudhukṣaṇīyābhiḥ |
Dative | dudhukṣaṇīyāyai | dudhukṣaṇīyābhyām | dudhukṣaṇīyābhyaḥ |
Ablative | dudhukṣaṇīyāyāḥ | dudhukṣaṇīyābhyām | dudhukṣaṇīyābhyaḥ |
Genitive | dudhukṣaṇīyāyāḥ | dudhukṣaṇīyayoḥ | dudhukṣaṇīyānām |
Locative | dudhukṣaṇīyāyām | dudhukṣaṇīyayoḥ | dudhukṣaṇīyāsu |