Declension table of ?dudhukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedudhukṣaṇīyam dudhukṣaṇīye dudhukṣaṇīyāni
Vocativedudhukṣaṇīya dudhukṣaṇīye dudhukṣaṇīyāni
Accusativedudhukṣaṇīyam dudhukṣaṇīye dudhukṣaṇīyāni
Instrumentaldudhukṣaṇīyena dudhukṣaṇīyābhyām dudhukṣaṇīyaiḥ
Dativedudhukṣaṇīyāya dudhukṣaṇīyābhyām dudhukṣaṇīyebhyaḥ
Ablativedudhukṣaṇīyāt dudhukṣaṇīyābhyām dudhukṣaṇīyebhyaḥ
Genitivedudhukṣaṇīyasya dudhukṣaṇīyayoḥ dudhukṣaṇīyānām
Locativedudhukṣaṇīye dudhukṣaṇīyayoḥ dudhukṣaṇīyeṣu

Compound dudhukṣaṇīya -

Adverb -dudhukṣaṇīyam -dudhukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria