Declension table of ?dudhukṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣaṇīyam | dudhukṣaṇīye | dudhukṣaṇīyāni |
Vocative | dudhukṣaṇīya | dudhukṣaṇīye | dudhukṣaṇīyāni |
Accusative | dudhukṣaṇīyam | dudhukṣaṇīye | dudhukṣaṇīyāni |
Instrumental | dudhukṣaṇīyena | dudhukṣaṇīyābhyām | dudhukṣaṇīyaiḥ |
Dative | dudhukṣaṇīyāya | dudhukṣaṇīyābhyām | dudhukṣaṇīyebhyaḥ |
Ablative | dudhukṣaṇīyāt | dudhukṣaṇīyābhyām | dudhukṣaṇīyebhyaḥ |
Genitive | dudhukṣaṇīyasya | dudhukṣaṇīyayoḥ | dudhukṣaṇīyānām |
Locative | dudhukṣaṇīye | dudhukṣaṇīyayoḥ | dudhukṣaṇīyeṣu |