Declension table of ?dudhukṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dudhukṣaṇīyaḥ | dudhukṣaṇīyau | dudhukṣaṇīyāḥ |
Vocative | dudhukṣaṇīya | dudhukṣaṇīyau | dudhukṣaṇīyāḥ |
Accusative | dudhukṣaṇīyam | dudhukṣaṇīyau | dudhukṣaṇīyān |
Instrumental | dudhukṣaṇīyena | dudhukṣaṇīyābhyām | dudhukṣaṇīyaiḥ dudhukṣaṇīyebhiḥ |
Dative | dudhukṣaṇīyāya | dudhukṣaṇīyābhyām | dudhukṣaṇīyebhyaḥ |
Ablative | dudhukṣaṇīyāt | dudhukṣaṇīyābhyām | dudhukṣaṇīyebhyaḥ |
Genitive | dudhukṣaṇīyasya | dudhukṣaṇīyayoḥ | dudhukṣaṇīyānām |
Locative | dudhukṣaṇīye | dudhukṣaṇīyayoḥ | dudhukṣaṇīyeṣu |