Declension table of ?dudhruvas

Deva

NeuterSingularDualPlural
Nominativedudhruvat dudhrūṣī dudhruvāṃsi
Vocativedudhruvat dudhrūṣī dudhruvāṃsi
Accusativedudhruvat dudhrūṣī dudhruvāṃsi
Instrumentaldudhrūṣā dudhruvadbhyām dudhruvadbhiḥ
Dativedudhrūṣe dudhruvadbhyām dudhruvadbhyaḥ
Ablativedudhrūṣaḥ dudhruvadbhyām dudhruvadbhyaḥ
Genitivedudhrūṣaḥ dudhrūṣoḥ dudhrūṣām
Locativedudhrūṣi dudhrūṣoḥ dudhruvatsu

Compound dudhruvat -

Adverb -dudhruvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria