Declension table of ?dudhrūṣī

Deva

FeminineSingularDualPlural
Nominativedudhrūṣī dudhrūṣyau dudhrūṣyaḥ
Vocativedudhrūṣi dudhrūṣyau dudhrūṣyaḥ
Accusativedudhrūṣīm dudhrūṣyau dudhrūṣīḥ
Instrumentaldudhrūṣyā dudhrūṣībhyām dudhrūṣībhiḥ
Dativedudhrūṣyai dudhrūṣībhyām dudhrūṣībhyaḥ
Ablativedudhrūṣyāḥ dudhrūṣībhyām dudhrūṣībhyaḥ
Genitivedudhrūṣyāḥ dudhrūṣyoḥ dudhrūṣīṇām
Locativedudhrūṣyām dudhrūṣyoḥ dudhrūṣīṣu

Compound dudhrūṣi - dudhrūṣī -

Adverb -dudhrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria