Declension table of ?dudhrukṣu

Deva

MasculineSingularDualPlural
Nominativedudhrukṣuḥ dudhrukṣū dudhrukṣavaḥ
Vocativedudhrukṣo dudhrukṣū dudhrukṣavaḥ
Accusativedudhrukṣum dudhrukṣū dudhrukṣūn
Instrumentaldudhrukṣuṇā dudhrukṣubhyām dudhrukṣubhiḥ
Dativedudhrukṣave dudhrukṣubhyām dudhrukṣubhyaḥ
Ablativedudhrukṣoḥ dudhrukṣubhyām dudhrukṣubhyaḥ
Genitivedudhrukṣoḥ dudhrukṣvoḥ dudhrukṣūṇām
Locativedudhrukṣau dudhrukṣvoḥ dudhrukṣuṣu

Compound dudhrukṣu -

Adverb -dudhrukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria