Declension table of ?dudhrakṛt

Deva

NeuterSingularDualPlural
Nominativedudhrakṛt dudhrakṛtī dudhrakṛnti
Vocativedudhrakṛt dudhrakṛtī dudhrakṛnti
Accusativedudhrakṛt dudhrakṛtī dudhrakṛnti
Instrumentaldudhrakṛtā dudhrakṛdbhyām dudhrakṛdbhiḥ
Dativedudhrakṛte dudhrakṛdbhyām dudhrakṛdbhyaḥ
Ablativedudhrakṛtaḥ dudhrakṛdbhyām dudhrakṛdbhyaḥ
Genitivedudhrakṛtaḥ dudhrakṛtoḥ dudhrakṛtām
Locativedudhrakṛti dudhrakṛtoḥ dudhrakṛtsu

Compound dudhrakṛt -

Adverb -dudhrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria