Declension table of ?duṣyat

Deva

NeuterSingularDualPlural
Nominativeduṣyat duṣyantī duṣyatī duṣyanti
Vocativeduṣyat duṣyantī duṣyatī duṣyanti
Accusativeduṣyat duṣyantī duṣyatī duṣyanti
Instrumentalduṣyatā duṣyadbhyām duṣyadbhiḥ
Dativeduṣyate duṣyadbhyām duṣyadbhyaḥ
Ablativeduṣyataḥ duṣyadbhyām duṣyadbhyaḥ
Genitiveduṣyataḥ duṣyatoḥ duṣyatām
Locativeduṣyati duṣyatoḥ duṣyatsu

Adverb -duṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria