Declension table of ?duṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeduṣyamāṇā duṣyamāṇe duṣyamāṇāḥ
Vocativeduṣyamāṇe duṣyamāṇe duṣyamāṇāḥ
Accusativeduṣyamāṇām duṣyamāṇe duṣyamāṇāḥ
Instrumentalduṣyamāṇayā duṣyamāṇābhyām duṣyamāṇābhiḥ
Dativeduṣyamāṇāyai duṣyamāṇābhyām duṣyamāṇābhyaḥ
Ablativeduṣyamāṇāyāḥ duṣyamāṇābhyām duṣyamāṇābhyaḥ
Genitiveduṣyamāṇāyāḥ duṣyamāṇayoḥ duṣyamāṇānām
Locativeduṣyamāṇāyām duṣyamāṇayoḥ duṣyamāṇāsu

Adverb -duṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria