Declension table of ?duṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeduṣyamāṇaḥ duṣyamāṇau duṣyamāṇāḥ
Vocativeduṣyamāṇa duṣyamāṇau duṣyamāṇāḥ
Accusativeduṣyamāṇam duṣyamāṇau duṣyamāṇān
Instrumentalduṣyamāṇena duṣyamāṇābhyām duṣyamāṇaiḥ duṣyamāṇebhiḥ
Dativeduṣyamāṇāya duṣyamāṇābhyām duṣyamāṇebhyaḥ
Ablativeduṣyamāṇāt duṣyamāṇābhyām duṣyamāṇebhyaḥ
Genitiveduṣyamāṇasya duṣyamāṇayoḥ duṣyamāṇānām
Locativeduṣyamāṇe duṣyamāṇayoḥ duṣyamāṇeṣu

Compound duṣyamāṇa -

Adverb -duṣyamāṇam -duṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria