सुबन्तावली ?दुष्प्रेक्षित

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रेक्षितः दुष्प्रेक्षितौ दुष्प्रेक्षिताः
सम्बोधनम्दुष्प्रेक्षित दुष्प्रेक्षितौ दुष्प्रेक्षिताः
द्वितीयादुष्प्रेक्षितम् दुष्प्रेक्षितौ दुष्प्रेक्षितान्
तृतीयादुष्प्रेक्षितेन दुष्प्रेक्षिताभ्याम् दुष्प्रेक्षितैः दुष्प्रेक्षितेभिः
चतुर्थीदुष्प्रेक्षिताय दुष्प्रेक्षिताभ्याम् दुष्प्रेक्षितेभ्यः
पञ्चमीदुष्प्रेक्षितात् दुष्प्रेक्षिताभ्याम् दुष्प्रेक्षितेभ्यः
षष्ठीदुष्प्रेक्षितस्य दुष्प्रेक्षितयोः दुष्प्रेक्षितानाम्
सप्तमीदुष्प्रेक्षिते दुष्प्रेक्षितयोः दुष्प्रेक्षितेषु

समास दुष्प्रेक्षित

अव्यय ॰दुष्प्रेक्षितम् ॰दुष्प्रेक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria