सुबन्तावली ?दुष्प्रेक्षणीय

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रेक्षणीयः दुष्प्रेक्षणीयौ दुष्प्रेक्षणीयाः
सम्बोधनम्दुष्प्रेक्षणीय दुष्प्रेक्षणीयौ दुष्प्रेक्षणीयाः
द्वितीयादुष्प्रेक्षणीयम् दुष्प्रेक्षणीयौ दुष्प्रेक्षणीयान्
तृतीयादुष्प्रेक्षणीयेन दुष्प्रेक्षणीयाभ्याम् दुष्प्रेक्षणीयैः दुष्प्रेक्षणीयेभिः
चतुर्थीदुष्प्रेक्षणीयाय दुष्प्रेक्षणीयाभ्याम् दुष्प्रेक्षणीयेभ्यः
पञ्चमीदुष्प्रेक्षणीयात् दुष्प्रेक्षणीयाभ्याम् दुष्प्रेक्षणीयेभ्यः
षष्ठीदुष्प्रेक्षणीयस्य दुष्प्रेक्षणीययोः दुष्प्रेक्षणीयानाम्
सप्तमीदुष्प्रेक्षणीये दुष्प्रेक्षणीययोः दुष्प्रेक्षणीयेषु

समास दुष्प्रेक्षणीय

अव्यय ॰दुष्प्रेक्षणीयम् ॰दुष्प्रेक्षणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria