Declension table of duṣpraveśā

Deva

FeminineSingularDualPlural
Nominativeduṣpraveśā duṣpraveśe duṣpraveśāḥ
Vocativeduṣpraveśe duṣpraveśe duṣpraveśāḥ
Accusativeduṣpraveśām duṣpraveśe duṣpraveśāḥ
Instrumentalduṣpraveśayā duṣpraveśābhyām duṣpraveśābhiḥ
Dativeduṣpraveśāyai duṣpraveśābhyām duṣpraveśābhyaḥ
Ablativeduṣpraveśāyāḥ duṣpraveśābhyām duṣpraveśābhyaḥ
Genitiveduṣpraveśāyāḥ duṣpraveśayoḥ duṣpraveśānām
Locativeduṣpraveśāyām duṣpraveśayoḥ duṣpraveśāsu

Adverb -duṣpraveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria