सुबन्तावली ?दुष्प्रतिवीक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमादुष्प्रतिवीक्ष्यः दुष्प्रतिवीक्ष्यौ दुष्प्रतिवीक्ष्याः
सम्बोधनम्दुष्प्रतिवीक्ष्य दुष्प्रतिवीक्ष्यौ दुष्प्रतिवीक्ष्याः
द्वितीयादुष्प्रतिवीक्ष्यम् दुष्प्रतिवीक्ष्यौ दुष्प्रतिवीक्ष्यान्
तृतीयादुष्प्रतिवीक्ष्येण दुष्प्रतिवीक्ष्याभ्याम् दुष्प्रतिवीक्ष्यैः दुष्प्रतिवीक्ष्येभिः
चतुर्थीदुष्प्रतिवीक्ष्याय दुष्प्रतिवीक्ष्याभ्याम् दुष्प्रतिवीक्ष्येभ्यः
पञ्चमीदुष्प्रतिवीक्ष्यात् दुष्प्रतिवीक्ष्याभ्याम् दुष्प्रतिवीक्ष्येभ्यः
षष्ठीदुष्प्रतिवीक्ष्यस्य दुष्प्रतिवीक्ष्ययोः दुष्प्रतिवीक्ष्याणाम्
सप्तमीदुष्प्रतिवीक्ष्ये दुष्प्रतिवीक्ष्ययोः दुष्प्रतिवीक्ष्येषु

समास दुष्प्रतिवीक्ष्य

अव्यय ॰दुष्प्रतिवीक्ष्यम् ॰दुष्प्रतिवीक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria