Declension table of ?duṣprakāśa

Deva

NeuterSingularDualPlural
Nominativeduṣprakāśam duṣprakāśe duṣprakāśāni
Vocativeduṣprakāśa duṣprakāśe duṣprakāśāni
Accusativeduṣprakāśam duṣprakāśe duṣprakāśāni
Instrumentalduṣprakāśena duṣprakāśābhyām duṣprakāśaiḥ
Dativeduṣprakāśāya duṣprakāśābhyām duṣprakāśebhyaḥ
Ablativeduṣprakāśāt duṣprakāśābhyām duṣprakāśebhyaḥ
Genitiveduṣprakāśasya duṣprakāśayoḥ duṣprakāśānām
Locativeduṣprakāśe duṣprakāśayoḥ duṣprakāśeṣu

Compound duṣprakāśa -

Adverb -duṣprakāśam -duṣprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria